Herramientas de sánscrito

Declinación del sánscrito


Declinación de अप्रत्युत्थायुका apratyutthāyukā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अप्रत्युत्थायुका apratyutthāyukā
अप्रत्युत्थायुके apratyutthāyuke
अप्रत्युत्थायुकाः apratyutthāyukāḥ
Vocativo अप्रत्युत्थायुके apratyutthāyuke
अप्रत्युत्थायुके apratyutthāyuke
अप्रत्युत्थायुकाः apratyutthāyukāḥ
Acusativo अप्रत्युत्थायुकाम् apratyutthāyukām
अप्रत्युत्थायुके apratyutthāyuke
अप्रत्युत्थायुकाः apratyutthāyukāḥ
Instrumental अप्रत्युत्थायुकया apratyutthāyukayā
अप्रत्युत्थायुकाभ्याम् apratyutthāyukābhyām
अप्रत्युत्थायुकाभिः apratyutthāyukābhiḥ
Dativo अप्रत्युत्थायुकायै apratyutthāyukāyai
अप्रत्युत्थायुकाभ्याम् apratyutthāyukābhyām
अप्रत्युत्थायुकाभ्यः apratyutthāyukābhyaḥ
Ablativo अप्रत्युत्थायुकायाः apratyutthāyukāyāḥ
अप्रत्युत्थायुकाभ्याम् apratyutthāyukābhyām
अप्रत्युत्थायुकाभ्यः apratyutthāyukābhyaḥ
Genitivo अप्रत्युत्थायुकायाः apratyutthāyukāyāḥ
अप्रत्युत्थायुकयोः apratyutthāyukayoḥ
अप्रत्युत्थायुकानाम् apratyutthāyukānām
Locativo अप्रत्युत्थायुकायाम् apratyutthāyukāyām
अप्रत्युत्थायुकयोः apratyutthāyukayoḥ
अप्रत्युत्थायुकासु apratyutthāyukāsu