| Singular | Dual | Plural |
Nominativo |
प्रसवविकारः
prasavavikāraḥ
|
प्रसवविकारौ
prasavavikārau
|
प्रसवविकाराः
prasavavikārāḥ
|
Vocativo |
प्रसवविकार
prasavavikāra
|
प्रसवविकारौ
prasavavikārau
|
प्रसवविकाराः
prasavavikārāḥ
|
Acusativo |
प्रसवविकारम्
prasavavikāram
|
प्रसवविकारौ
prasavavikārau
|
प्रसवविकारान्
prasavavikārān
|
Instrumental |
प्रसवविकारेण
prasavavikāreṇa
|
प्रसवविकाराभ्याम्
prasavavikārābhyām
|
प्रसवविकारैः
prasavavikāraiḥ
|
Dativo |
प्रसवविकाराय
prasavavikārāya
|
प्रसवविकाराभ्याम्
prasavavikārābhyām
|
प्रसवविकारेभ्यः
prasavavikārebhyaḥ
|
Ablativo |
प्रसवविकारात्
prasavavikārāt
|
प्रसवविकाराभ्याम्
prasavavikārābhyām
|
प्रसवविकारेभ्यः
prasavavikārebhyaḥ
|
Genitivo |
प्रसवविकारस्य
prasavavikārasya
|
प्रसवविकारयोः
prasavavikārayoḥ
|
प्रसवविकाराणाम्
prasavavikārāṇām
|
Locativo |
प्रसवविकारे
prasavavikāre
|
प्रसवविकारयोः
prasavavikārayoḥ
|
प्रसवविकारेषु
prasavavikāreṣu
|