| Singular | Dual | Plural |
Nominativo |
प्रसूमती
prasūmatī
|
प्रसूमत्यौ
prasūmatyau
|
प्रसूमत्यः
prasūmatyaḥ
|
Vocativo |
प्रसूमति
prasūmati
|
प्रसूमत्यौ
prasūmatyau
|
प्रसूमत्यः
prasūmatyaḥ
|
Acusativo |
प्रसूमतीम्
prasūmatīm
|
प्रसूमत्यौ
prasūmatyau
|
प्रसूमतीः
prasūmatīḥ
|
Instrumental |
प्रसूमत्या
prasūmatyā
|
प्रसूमतीभ्याम्
prasūmatībhyām
|
प्रसूमतीभिः
prasūmatībhiḥ
|
Dativo |
प्रसूमत्यै
prasūmatyai
|
प्रसूमतीभ्याम्
prasūmatībhyām
|
प्रसूमतीभ्यः
prasūmatībhyaḥ
|
Ablativo |
प्रसूमत्याः
prasūmatyāḥ
|
प्रसूमतीभ्याम्
prasūmatībhyām
|
प्रसूमतीभ्यः
prasūmatībhyaḥ
|
Genitivo |
प्रसूमत्याः
prasūmatyāḥ
|
प्रसूमत्योः
prasūmatyoḥ
|
प्रसूमतीनाम्
prasūmatīnām
|
Locativo |
प्रसूमत्याम्
prasūmatyām
|
प्रसूमत्योः
prasūmatyoḥ
|
प्रसूमतीषु
prasūmatīṣu
|