Sanskrit tools

Sanskrit declension


Declension of प्रसूमती prasūmatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रसूमती prasūmatī
प्रसूमत्यौ prasūmatyau
प्रसूमत्यः prasūmatyaḥ
Vocative प्रसूमति prasūmati
प्रसूमत्यौ prasūmatyau
प्रसूमत्यः prasūmatyaḥ
Accusative प्रसूमतीम् prasūmatīm
प्रसूमत्यौ prasūmatyau
प्रसूमतीः prasūmatīḥ
Instrumental प्रसूमत्या prasūmatyā
प्रसूमतीभ्याम् prasūmatībhyām
प्रसूमतीभिः prasūmatībhiḥ
Dative प्रसूमत्यै prasūmatyai
प्रसूमतीभ्याम् prasūmatībhyām
प्रसूमतीभ्यः prasūmatībhyaḥ
Ablative प्रसूमत्याः prasūmatyāḥ
प्रसूमतीभ्याम् prasūmatībhyām
प्रसूमतीभ्यः prasūmatībhyaḥ
Genitive प्रसूमत्याः prasūmatyāḥ
प्रसूमत्योः prasūmatyoḥ
प्रसूमतीनाम् prasūmatīnām
Locative प्रसूमत्याम् prasūmatyām
प्रसूमत्योः prasūmatyoḥ
प्रसूमतीषु prasūmatīṣu