Singular | Dual | Plural | |
Nominativo |
प्रसूता
prasūtā |
प्रसूते
prasūte |
प्रसूताः
prasūtāḥ |
Vocativo |
प्रसूते
prasūte |
प्रसूते
prasūte |
प्रसूताः
prasūtāḥ |
Acusativo |
प्रसूताम्
prasūtām |
प्रसूते
prasūte |
प्रसूताः
prasūtāḥ |
Instrumental |
प्रसूतया
prasūtayā |
प्रसूताभ्याम्
prasūtābhyām |
प्रसूताभिः
prasūtābhiḥ |
Dativo |
प्रसूतायै
prasūtāyai |
प्रसूताभ्याम्
prasūtābhyām |
प्रसूताभ्यः
prasūtābhyaḥ |
Ablativo |
प्रसूतायाः
prasūtāyāḥ |
प्रसूताभ्याम्
prasūtābhyām |
प्रसूताभ्यः
prasūtābhyaḥ |
Genitivo |
प्रसूतायाः
prasūtāyāḥ |
प्रसूतयोः
prasūtayoḥ |
प्रसूतानाम्
prasūtānām |
Locativo |
प्रसूतायाम्
prasūtāyām |
प्रसूतयोः
prasūtayoḥ |
प्रसूतासु
prasūtāsu |