Singular | Dual | Plural | |
Nominativo |
प्रसूतिः
prasūtiḥ |
प्रसूती
prasūtī |
प्रसूतयः
prasūtayaḥ |
Vocativo |
प्रसूते
prasūte |
प्रसूती
prasūtī |
प्रसूतयः
prasūtayaḥ |
Acusativo |
प्रसूतिम्
prasūtim |
प्रसूती
prasūtī |
प्रसूतीः
prasūtīḥ |
Instrumental |
प्रसूत्या
prasūtyā |
प्रसूतिभ्याम्
prasūtibhyām |
प्रसूतिभिः
prasūtibhiḥ |
Dativo |
प्रसूतये
prasūtaye प्रसूत्यै prasūtyai |
प्रसूतिभ्याम्
prasūtibhyām |
प्रसूतिभ्यः
prasūtibhyaḥ |
Ablativo |
प्रसूतेः
prasūteḥ प्रसूत्याः prasūtyāḥ |
प्रसूतिभ्याम्
prasūtibhyām |
प्रसूतिभ्यः
prasūtibhyaḥ |
Genitivo |
प्रसूतेः
prasūteḥ प्रसूत्याः prasūtyāḥ |
प्रसूत्योः
prasūtyoḥ |
प्रसूतीनाम्
prasūtīnām |
Locativo |
प्रसूतौ
prasūtau प्रसूत्याम् prasūtyām |
प्रसूत्योः
prasūtyoḥ |
प्रसूतिषु
prasūtiṣu |