| Singular | Dual | Plural |
Nominativo |
प्रसूयती
prasūyatī
|
प्रसूयत्यौ
prasūyatyau
|
प्रसूयत्यः
prasūyatyaḥ
|
Vocativo |
प्रसूयति
prasūyati
|
प्रसूयत्यौ
prasūyatyau
|
प्रसूयत्यः
prasūyatyaḥ
|
Acusativo |
प्रसूयतीम्
prasūyatīm
|
प्रसूयत्यौ
prasūyatyau
|
प्रसूयतीः
prasūyatīḥ
|
Instrumental |
प्रसूयत्या
prasūyatyā
|
प्रसूयतीभ्याम्
prasūyatībhyām
|
प्रसूयतीभिः
prasūyatībhiḥ
|
Dativo |
प्रसूयत्यै
prasūyatyai
|
प्रसूयतीभ्याम्
prasūyatībhyām
|
प्रसूयतीभ्यः
prasūyatībhyaḥ
|
Ablativo |
प्रसूयत्याः
prasūyatyāḥ
|
प्रसूयतीभ्याम्
prasūyatībhyām
|
प्रसूयतीभ्यः
prasūyatībhyaḥ
|
Genitivo |
प्रसूयत्याः
prasūyatyāḥ
|
प्रसूयत्योः
prasūyatyoḥ
|
प्रसूयतीनाम्
prasūyatīnām
|
Locativo |
प्रसूयत्याम्
prasūyatyām
|
प्रसूयत्योः
prasūyatyoḥ
|
प्रसूयतीषु
prasūyatīṣu
|