Sanskrit tools

Sanskrit declension


Declension of प्रसूयती prasūyatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रसूयती prasūyatī
प्रसूयत्यौ prasūyatyau
प्रसूयत्यः prasūyatyaḥ
Vocative प्रसूयति prasūyati
प्रसूयत्यौ prasūyatyau
प्रसूयत्यः prasūyatyaḥ
Accusative प्रसूयतीम् prasūyatīm
प्रसूयत्यौ prasūyatyau
प्रसूयतीः prasūyatīḥ
Instrumental प्रसूयत्या prasūyatyā
प्रसूयतीभ्याम् prasūyatībhyām
प्रसूयतीभिः prasūyatībhiḥ
Dative प्रसूयत्यै prasūyatyai
प्रसूयतीभ्याम् prasūyatībhyām
प्रसूयतीभ्यः prasūyatībhyaḥ
Ablative प्रसूयत्याः prasūyatyāḥ
प्रसूयतीभ्याम् prasūyatībhyām
प्रसूयतीभ्यः prasūyatībhyaḥ
Genitive प्रसूयत्याः prasūyatyāḥ
प्रसूयत्योः prasūyatyoḥ
प्रसूयतीनाम् prasūyatīnām
Locative प्रसूयत्याम् prasūyatyām
प्रसूयत्योः prasūyatyoḥ
प्रसूयतीषु prasūyatīṣu