Singular | Dual | Plural | |
Nominativo |
प्रसरा
prasarā |
प्रसरे
prasare |
प्रसराः
prasarāḥ |
Vocativo |
प्रसरे
prasare |
प्रसरे
prasare |
प्रसराः
prasarāḥ |
Acusativo |
प्रसराम्
prasarām |
प्रसरे
prasare |
प्रसराः
prasarāḥ |
Instrumental |
प्रसरया
prasarayā |
प्रसराभ्याम्
prasarābhyām |
प्रसराभिः
prasarābhiḥ |
Dativo |
प्रसरायै
prasarāyai |
प्रसराभ्याम्
prasarābhyām |
प्रसराभ्यः
prasarābhyaḥ |
Ablativo |
प्रसरायाः
prasarāyāḥ |
प्रसराभ्याम्
prasarābhyām |
प्रसराभ्यः
prasarābhyaḥ |
Genitivo |
प्रसरायाः
prasarāyāḥ |
प्रसरयोः
prasarayoḥ |
प्रसराणाम्
prasarāṇām |
Locativo |
प्रसरायाम्
prasarāyām |
प्रसरयोः
prasarayoḥ |
प्रसरासु
prasarāsu |