| Singular | Dual | Plural |
Nominativo |
प्रसरणम्
prasaraṇam
|
प्रसरणे
prasaraṇe
|
प्रसरणानि
prasaraṇāni
|
Vocativo |
प्रसरण
prasaraṇa
|
प्रसरणे
prasaraṇe
|
प्रसरणानि
prasaraṇāni
|
Acusativo |
प्रसरणम्
prasaraṇam
|
प्रसरणे
prasaraṇe
|
प्रसरणानि
prasaraṇāni
|
Instrumental |
प्रसरणेन
prasaraṇena
|
प्रसरणाभ्याम्
prasaraṇābhyām
|
प्रसरणैः
prasaraṇaiḥ
|
Dativo |
प्रसरणाय
prasaraṇāya
|
प्रसरणाभ्याम्
prasaraṇābhyām
|
प्रसरणेभ्यः
prasaraṇebhyaḥ
|
Ablativo |
प्रसरणात्
prasaraṇāt
|
प्रसरणाभ्याम्
prasaraṇābhyām
|
प्रसरणेभ्यः
prasaraṇebhyaḥ
|
Genitivo |
प्रसरणस्य
prasaraṇasya
|
प्रसरणयोः
prasaraṇayoḥ
|
प्रसरणानाम्
prasaraṇānām
|
Locativo |
प्रसरणे
prasaraṇe
|
प्रसरणयोः
prasaraṇayoḥ
|
प्रसरणेषु
prasaraṇeṣu
|