| Singular | Dual | Plural |
Nominativo |
प्रसारितः
prasāritaḥ
|
प्रसारितौ
prasāritau
|
प्रसारिताः
prasāritāḥ
|
Vocativo |
प्रसारित
prasārita
|
प्रसारितौ
prasāritau
|
प्रसारिताः
prasāritāḥ
|
Acusativo |
प्रसारितम्
prasāritam
|
प्रसारितौ
prasāritau
|
प्रसारितान्
prasāritān
|
Instrumental |
प्रसारितेन
prasāritena
|
प्रसारिताभ्याम्
prasāritābhyām
|
प्रसारितैः
prasāritaiḥ
|
Dativo |
प्रसारिताय
prasāritāya
|
प्रसारिताभ्याम्
prasāritābhyām
|
प्रसारितेभ्यः
prasāritebhyaḥ
|
Ablativo |
प्रसारितात्
prasāritāt
|
प्रसारिताभ्याम्
prasāritābhyām
|
प्रसारितेभ्यः
prasāritebhyaḥ
|
Genitivo |
प्रसारितस्य
prasāritasya
|
प्रसारितयोः
prasāritayoḥ
|
प्रसारितानाम्
prasāritānām
|
Locativo |
प्रसारिते
prasārite
|
प्रसारितयोः
prasāritayoḥ
|
प्रसारितेषु
prasāriteṣu
|