| Singular | Dual | Plural |
Nominativo |
प्रसारिताग्रः
prasāritāgraḥ
|
प्रसारिताग्रौ
prasāritāgrau
|
प्रसारिताग्राः
prasāritāgrāḥ
|
Vocativo |
प्रसारिताग्र
prasāritāgra
|
प्रसारिताग्रौ
prasāritāgrau
|
प्रसारिताग्राः
prasāritāgrāḥ
|
Acusativo |
प्रसारिताग्रम्
prasāritāgram
|
प्रसारिताग्रौ
prasāritāgrau
|
प्रसारिताग्रान्
prasāritāgrān
|
Instrumental |
प्रसारिताग्रेण
prasāritāgreṇa
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्रैः
prasāritāgraiḥ
|
Dativo |
प्रसारिताग्राय
prasāritāgrāya
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्रेभ्यः
prasāritāgrebhyaḥ
|
Ablativo |
प्रसारिताग्रात्
prasāritāgrāt
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्रेभ्यः
prasāritāgrebhyaḥ
|
Genitivo |
प्रसारिताग्रस्य
prasāritāgrasya
|
प्रसारिताग्रयोः
prasāritāgrayoḥ
|
प्रसारिताग्राणाम्
prasāritāgrāṇām
|
Locativo |
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्रयोः
prasāritāgrayoḥ
|
प्रसारिताग्रेषु
prasāritāgreṣu
|