| Singular | Dual | Plural |
Nominativo |
प्रसारिणी
prasāriṇī
|
प्रसारिण्यौ
prasāriṇyau
|
प्रसारिण्यः
prasāriṇyaḥ
|
Vocativo |
प्रसारिणि
prasāriṇi
|
प्रसारिण्यौ
prasāriṇyau
|
प्रसारिण्यः
prasāriṇyaḥ
|
Acusativo |
प्रसारिणीम्
prasāriṇīm
|
प्रसारिण्यौ
prasāriṇyau
|
प्रसारिणीः
prasāriṇīḥ
|
Instrumental |
प्रसारिण्या
prasāriṇyā
|
प्रसारिणीभ्याम्
prasāriṇībhyām
|
प्रसारिणीभिः
prasāriṇībhiḥ
|
Dativo |
प्रसारिण्यै
prasāriṇyai
|
प्रसारिणीभ्याम्
prasāriṇībhyām
|
प्रसारिणीभ्यः
prasāriṇībhyaḥ
|
Ablativo |
प्रसारिण्याः
prasāriṇyāḥ
|
प्रसारिणीभ्याम्
prasāriṇībhyām
|
प्रसारिणीभ्यः
prasāriṇībhyaḥ
|
Genitivo |
प्रसारिण्याः
prasāriṇyāḥ
|
प्रसारिण्योः
prasāriṇyoḥ
|
प्रसारिणीनाम्
prasāriṇīnām
|
Locativo |
प्रसारिण्याम्
prasāriṇyām
|
प्रसारिण्योः
prasāriṇyoḥ
|
प्रसारिणीषु
prasāriṇīṣu
|