Sanskrit tools

Sanskrit declension


Declension of प्रसारिणी prasāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रसारिणी prasāriṇī
प्रसारिण्यौ prasāriṇyau
प्रसारिण्यः prasāriṇyaḥ
Vocative प्रसारिणि prasāriṇi
प्रसारिण्यौ prasāriṇyau
प्रसारिण्यः prasāriṇyaḥ
Accusative प्रसारिणीम् prasāriṇīm
प्रसारिण्यौ prasāriṇyau
प्रसारिणीः prasāriṇīḥ
Instrumental प्रसारिण्या prasāriṇyā
प्रसारिणीभ्याम् prasāriṇībhyām
प्रसारिणीभिः prasāriṇībhiḥ
Dative प्रसारिण्यै prasāriṇyai
प्रसारिणीभ्याम् prasāriṇībhyām
प्रसारिणीभ्यः prasāriṇībhyaḥ
Ablative प्रसारिण्याः prasāriṇyāḥ
प्रसारिणीभ्याम् prasāriṇībhyām
प्रसारिणीभ्यः prasāriṇībhyaḥ
Genitive प्रसारिण्याः prasāriṇyāḥ
प्रसारिण्योः prasāriṇyoḥ
प्रसारिणीनाम् prasāriṇīnām
Locative प्रसारिण्याम् prasāriṇyām
प्रसारिण्योः prasāriṇyoḥ
प्रसारिणीषु prasāriṇīṣu