Singular | Dual | Plural | |
Nominativo |
प्रसृता
prasṛtā |
प्रसृते
prasṛte |
प्रसृताः
prasṛtāḥ |
Vocativo |
प्रसृते
prasṛte |
प्रसृते
prasṛte |
प्रसृताः
prasṛtāḥ |
Acusativo |
प्रसृताम्
prasṛtām |
प्रसृते
prasṛte |
प्रसृताः
prasṛtāḥ |
Instrumental |
प्रसृतया
prasṛtayā |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृताभिः
prasṛtābhiḥ |
Dativo |
प्रसृतायै
prasṛtāyai |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृताभ्यः
prasṛtābhyaḥ |
Ablativo |
प्रसृतायाः
prasṛtāyāḥ |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृताभ्यः
prasṛtābhyaḥ |
Genitivo |
प्रसृतायाः
prasṛtāyāḥ |
प्रसृतयोः
prasṛtayoḥ |
प्रसृतानाम्
prasṛtānām |
Locativo |
प्रसृतायाम्
prasṛtāyām |
प्रसृतयोः
prasṛtayoḥ |
प्रसृतासु
prasṛtāsu |