Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रसृताग्रभुज् prasṛtāgrabhuj, m.

Referencia(s) (en inglés): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo प्रसृताग्रभुक् prasṛtāgrabhuk
प्रसृताग्रभुजौ prasṛtāgrabhujau
प्रसृताग्रभुजः prasṛtāgrabhujaḥ
Vocativo प्रसृताग्रभुक् prasṛtāgrabhuk
प्रसृताग्रभुजौ prasṛtāgrabhujau
प्रसृताग्रभुजः prasṛtāgrabhujaḥ
Acusativo प्रसृताग्रभुजम् prasṛtāgrabhujam
प्रसृताग्रभुजौ prasṛtāgrabhujau
प्रसृताग्रभुजः prasṛtāgrabhujaḥ
Instrumental प्रसृताग्रभुजा prasṛtāgrabhujā
प्रसृताग्रभुग्भ्याम् prasṛtāgrabhugbhyām
प्रसृताग्रभुग्भिः prasṛtāgrabhugbhiḥ
Dativo प्रसृताग्रभुजे prasṛtāgrabhuje
प्रसृताग्रभुग्भ्याम् prasṛtāgrabhugbhyām
प्रसृताग्रभुग्भ्यः prasṛtāgrabhugbhyaḥ
Ablativo प्रसृताग्रभुजः prasṛtāgrabhujaḥ
प्रसृताग्रभुग्भ्याम् prasṛtāgrabhugbhyām
प्रसृताग्रभुग्भ्यः prasṛtāgrabhugbhyaḥ
Genitivo प्रसृताग्रभुजः prasṛtāgrabhujaḥ
प्रसृताग्रभुजोः prasṛtāgrabhujoḥ
प्रसृताग्रभुजाम् prasṛtāgrabhujām
Locativo प्रसृताग्रभुजि prasṛtāgrabhuji
प्रसृताग्रभुजोः prasṛtāgrabhujoḥ
प्रसृताग्रभुक्षु prasṛtāgrabhukṣu