Singular | Dual | Plural | |
Nominativo |
प्रसेनः
prasenaḥ |
प्रसेनौ
prasenau |
प्रसेनाः
prasenāḥ |
Vocativo |
प्रसेन
prasena |
प्रसेनौ
prasenau |
प्रसेनाः
prasenāḥ |
Acusativo |
प्रसेनम्
prasenam |
प्रसेनौ
prasenau |
प्रसेनान्
prasenān |
Instrumental |
प्रसेनेन
prasenena |
प्रसेनाभ्याम्
prasenābhyām |
प्रसेनैः
prasenaiḥ |
Dativo |
प्रसेनाय
prasenāya |
प्रसेनाभ्याम्
prasenābhyām |
प्रसेनेभ्यः
prasenebhyaḥ |
Ablativo |
प्रसेनात्
prasenāt |
प्रसेनाभ्याम्
prasenābhyām |
प्रसेनेभ्यः
prasenebhyaḥ |
Genitivo |
प्रसेनस्य
prasenasya |
प्रसेनयोः
prasenayoḥ |
प्रसेनानाम्
prasenānām |
Locativo |
प्रसेने
prasene |
प्रसेनयोः
prasenayoḥ |
प्रसेनेषु
praseneṣu |