| Singular | Dual | Plural |
Nominativo |
अप्रसिद्धम्
aprasiddham
|
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धानि
aprasiddhāni
|
Vocativo |
अप्रसिद्ध
aprasiddha
|
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धानि
aprasiddhāni
|
Acusativo |
अप्रसिद्धम्
aprasiddham
|
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धानि
aprasiddhāni
|
Instrumental |
अप्रसिद्धेन
aprasiddhena
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धैः
aprasiddhaiḥ
|
Dativo |
अप्रसिद्धाय
aprasiddhāya
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धेभ्यः
aprasiddhebhyaḥ
|
Ablativo |
अप्रसिद्धात्
aprasiddhāt
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धेभ्यः
aprasiddhebhyaḥ
|
Genitivo |
अप्रसिद्धस्य
aprasiddhasya
|
अप्रसिद्धयोः
aprasiddhayoḥ
|
अप्रसिद्धानाम्
aprasiddhānām
|
Locativo |
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धयोः
aprasiddhayoḥ
|
अप्रसिद्धेषु
aprasiddheṣu
|