Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रांशुलभ्य prāṁśulabhya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रांशुलभ्यम् prāṁśulabhyam
प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्यानि prāṁśulabhyāni
Vocativo प्रांशुलभ्य prāṁśulabhya
प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्यानि prāṁśulabhyāni
Acusativo प्रांशुलभ्यम् prāṁśulabhyam
प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्यानि prāṁśulabhyāni
Instrumental प्रांशुलभ्येन prāṁśulabhyena
प्रांशुलभ्याभ्याम् prāṁśulabhyābhyām
प्रांशुलभ्यैः prāṁśulabhyaiḥ
Dativo प्रांशुलभ्याय prāṁśulabhyāya
प्रांशुलभ्याभ्याम् prāṁśulabhyābhyām
प्रांशुलभ्येभ्यः prāṁśulabhyebhyaḥ
Ablativo प्रांशुलभ्यात् prāṁśulabhyāt
प्रांशुलभ्याभ्याम् prāṁśulabhyābhyām
प्रांशुलभ्येभ्यः prāṁśulabhyebhyaḥ
Genitivo प्रांशुलभ्यस्य prāṁśulabhyasya
प्रांशुलभ्ययोः prāṁśulabhyayoḥ
प्रांशुलभ्यानाम् prāṁśulabhyānām
Locativo प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्ययोः prāṁśulabhyayoḥ
प्रांशुलभ्येषु prāṁśulabhyeṣu