| Singular | Dual | Plural |
| Nominativo |
प्राकारमर्दिः
prākāramardiḥ
|
प्राकारमर्दी
prākāramardī
|
प्राकारमर्दयः
prākāramardayaḥ
|
| Vocativo |
प्राकारमर्दे
prākāramarde
|
प्राकारमर्दी
prākāramardī
|
प्राकारमर्दयः
prākāramardayaḥ
|
| Acusativo |
प्राकारमर्दिम्
prākāramardim
|
प्राकारमर्दी
prākāramardī
|
प्राकारमर्दीन्
prākāramardīn
|
| Instrumental |
प्राकारमर्दिना
prākāramardinā
|
प्राकारमर्दिभ्याम्
prākāramardibhyām
|
प्राकारमर्दिभिः
prākāramardibhiḥ
|
| Dativo |
प्राकारमर्दये
prākāramardaye
|
प्राकारमर्दिभ्याम्
prākāramardibhyām
|
प्राकारमर्दिभ्यः
prākāramardibhyaḥ
|
| Ablativo |
प्राकारमर्देः
prākāramardeḥ
|
प्राकारमर्दिभ्याम्
prākāramardibhyām
|
प्राकारमर्दिभ्यः
prākāramardibhyaḥ
|
| Genitivo |
प्राकारमर्देः
prākāramardeḥ
|
प्राकारमर्द्योः
prākāramardyoḥ
|
प्राकारमर्दीनाम्
prākāramardīnām
|
| Locativo |
प्राकारमर्दौ
prākāramardau
|
प्राकारमर्द्योः
prākāramardyoḥ
|
प्राकारमर्दिषु
prākāramardiṣu
|