| Singular | Dual | Plural |
Nominativo |
अप्रहृता
aprahṛtā
|
अप्रहृते
aprahṛte
|
अप्रहृताः
aprahṛtāḥ
|
Vocativo |
अप्रहृते
aprahṛte
|
अप्रहृते
aprahṛte
|
अप्रहृताः
aprahṛtāḥ
|
Acusativo |
अप्रहृताम्
aprahṛtām
|
अप्रहृते
aprahṛte
|
अप्रहृताः
aprahṛtāḥ
|
Instrumental |
अप्रहृतया
aprahṛtayā
|
अप्रहृताभ्याम्
aprahṛtābhyām
|
अप्रहृताभिः
aprahṛtābhiḥ
|
Dativo |
अप्रहृतायै
aprahṛtāyai
|
अप्रहृताभ्याम्
aprahṛtābhyām
|
अप्रहृताभ्यः
aprahṛtābhyaḥ
|
Ablativo |
अप्रहृतायाः
aprahṛtāyāḥ
|
अप्रहृताभ्याम्
aprahṛtābhyām
|
अप्रहृताभ्यः
aprahṛtābhyaḥ
|
Genitivo |
अप्रहृतायाः
aprahṛtāyāḥ
|
अप्रहृतयोः
aprahṛtayoḥ
|
अप्रहृतानाम्
aprahṛtānām
|
Locativo |
अप्रहृतायाम्
aprahṛtāyām
|
अप्रहृतयोः
aprahṛtayoḥ
|
अप्रहृतासु
aprahṛtāsu
|