| Singular | Dual | Plural |
Nominativo |
प्राकृतभाषिणी
prākṛtabhāṣiṇī
|
प्राकृतभाषिण्यौ
prākṛtabhāṣiṇyau
|
प्राकृतभाषिण्यः
prākṛtabhāṣiṇyaḥ
|
Vocativo |
प्राकृतभाषिणि
prākṛtabhāṣiṇi
|
प्राकृतभाषिण्यौ
prākṛtabhāṣiṇyau
|
प्राकृतभाषिण्यः
prākṛtabhāṣiṇyaḥ
|
Acusativo |
प्राकृतभाषिणीम्
prākṛtabhāṣiṇīm
|
प्राकृतभाषिण्यौ
prākṛtabhāṣiṇyau
|
प्राकृतभाषिणीः
prākṛtabhāṣiṇīḥ
|
Instrumental |
प्राकृतभाषिण्या
prākṛtabhāṣiṇyā
|
प्राकृतभाषिणीभ्याम्
prākṛtabhāṣiṇībhyām
|
प्राकृतभाषिणीभिः
prākṛtabhāṣiṇībhiḥ
|
Dativo |
प्राकृतभाषिण्यै
prākṛtabhāṣiṇyai
|
प्राकृतभाषिणीभ्याम्
prākṛtabhāṣiṇībhyām
|
प्राकृतभाषिणीभ्यः
prākṛtabhāṣiṇībhyaḥ
|
Ablativo |
प्राकृतभाषिण्याः
prākṛtabhāṣiṇyāḥ
|
प्राकृतभाषिणीभ्याम्
prākṛtabhāṣiṇībhyām
|
प्राकृतभाषिणीभ्यः
prākṛtabhāṣiṇībhyaḥ
|
Genitivo |
प्राकृतभाषिण्याः
prākṛtabhāṣiṇyāḥ
|
प्राकृतभाषिण्योः
prākṛtabhāṣiṇyoḥ
|
प्राकृतभाषिणीनाम्
prākṛtabhāṣiṇīnām
|
Locativo |
प्राकृतभाषिण्याम्
prākṛtabhāṣiṇyām
|
प्राकृतभाषिण्योः
prākṛtabhāṣiṇyoḥ
|
प्राकृतभाषिणीषु
prākṛtabhāṣiṇīṣu
|