Sanskrit tools

Sanskrit declension


Declension of प्राकृतभाषिणी prākṛtabhāṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राकृतभाषिणी prākṛtabhāṣiṇī
प्राकृतभाषिण्यौ prākṛtabhāṣiṇyau
प्राकृतभाषिण्यः prākṛtabhāṣiṇyaḥ
Vocative प्राकृतभाषिणि prākṛtabhāṣiṇi
प्राकृतभाषिण्यौ prākṛtabhāṣiṇyau
प्राकृतभाषिण्यः prākṛtabhāṣiṇyaḥ
Accusative प्राकृतभाषिणीम् prākṛtabhāṣiṇīm
प्राकृतभाषिण्यौ prākṛtabhāṣiṇyau
प्राकृतभाषिणीः prākṛtabhāṣiṇīḥ
Instrumental प्राकृतभाषिण्या prākṛtabhāṣiṇyā
प्राकृतभाषिणीभ्याम् prākṛtabhāṣiṇībhyām
प्राकृतभाषिणीभिः prākṛtabhāṣiṇībhiḥ
Dative प्राकृतभाषिण्यै prākṛtabhāṣiṇyai
प्राकृतभाषिणीभ्याम् prākṛtabhāṣiṇībhyām
प्राकृतभाषिणीभ्यः prākṛtabhāṣiṇībhyaḥ
Ablative प्राकृतभाषिण्याः prākṛtabhāṣiṇyāḥ
प्राकृतभाषिणीभ्याम् prākṛtabhāṣiṇībhyām
प्राकृतभाषिणीभ्यः prākṛtabhāṣiṇībhyaḥ
Genitive प्राकृतभाषिण्याः prākṛtabhāṣiṇyāḥ
प्राकृतभाषिण्योः prākṛtabhāṣiṇyoḥ
प्राकृतभाषिणीनाम् prākṛtabhāṣiṇīnām
Locative प्राकृतभाषिण्याम् prākṛtabhāṣiṇyām
प्राकृतभाषिण्योः prākṛtabhāṣiṇyoḥ
प्राकृतभाषिणीषु prākṛtabhāṣiṇīṣu