| Singular | Dual | Plural |
Nominativo |
प्राकृतायनः
prākṛtāyanaḥ
|
प्राकृतायनौ
prākṛtāyanau
|
प्राकृतायनाः
prākṛtāyanāḥ
|
Vocativo |
प्राकृतायन
prākṛtāyana
|
प्राकृतायनौ
prākṛtāyanau
|
प्राकृतायनाः
prākṛtāyanāḥ
|
Acusativo |
प्राकृतायनम्
prākṛtāyanam
|
प्राकृतायनौ
prākṛtāyanau
|
प्राकृतायनान्
prākṛtāyanān
|
Instrumental |
प्राकृतायनेन
prākṛtāyanena
|
प्राकृतायनाभ्याम्
prākṛtāyanābhyām
|
प्राकृतायनैः
prākṛtāyanaiḥ
|
Dativo |
प्राकृतायनाय
prākṛtāyanāya
|
प्राकृतायनाभ्याम्
prākṛtāyanābhyām
|
प्राकृतायनेभ्यः
prākṛtāyanebhyaḥ
|
Ablativo |
प्राकृतायनात्
prākṛtāyanāt
|
प्राकृतायनाभ्याम्
prākṛtāyanābhyām
|
प्राकृतायनेभ्यः
prākṛtāyanebhyaḥ
|
Genitivo |
प्राकृतायनस्य
prākṛtāyanasya
|
प्राकृतायनयोः
prākṛtāyanayoḥ
|
प्राकृतायनानाम्
prākṛtāyanānām
|
Locativo |
प्राकृतायने
prākṛtāyane
|
प्राकृतायनयोः
prākṛtāyanayoḥ
|
प्राकृतायनेषु
prākṛtāyaneṣu
|