| Singular | Dual | Plural |
Nominativo |
अप्राकरणिका
aprākaraṇikā
|
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकाः
aprākaraṇikāḥ
|
Vocativo |
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकाः
aprākaraṇikāḥ
|
Acusativo |
अप्राकरणिकाम्
aprākaraṇikām
|
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकाः
aprākaraṇikāḥ
|
Instrumental |
अप्राकरणिकया
aprākaraṇikayā
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकाभिः
aprākaraṇikābhiḥ
|
Dativo |
अप्राकरणिकायै
aprākaraṇikāyai
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकाभ्यः
aprākaraṇikābhyaḥ
|
Ablativo |
अप्राकरणिकायाः
aprākaraṇikāyāḥ
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकाभ्यः
aprākaraṇikābhyaḥ
|
Genitivo |
अप्राकरणिकायाः
aprākaraṇikāyāḥ
|
अप्राकरणिकयोः
aprākaraṇikayoḥ
|
अप्राकरणिकानाम्
aprākaraṇikānām
|
Locativo |
अप्राकरणिकायाम्
aprākaraṇikāyām
|
अप्राकरणिकयोः
aprākaraṇikayoḥ
|
अप्राकरणिकासु
aprākaraṇikāsu
|