| Singular | Dual | Plural |
| Nominativo |
प्राजापत्या
prājāpatyā
|
प्राजापत्ये
prājāpatye
|
प्राजापत्याः
prājāpatyāḥ
|
| Vocativo |
प्राजापत्ये
prājāpatye
|
प्राजापत्ये
prājāpatye
|
प्राजापत्याः
prājāpatyāḥ
|
| Acusativo |
प्राजापत्याम्
prājāpatyām
|
प्राजापत्ये
prājāpatye
|
प्राजापत्याः
prājāpatyāḥ
|
| Instrumental |
प्राजापत्यया
prājāpatyayā
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्याभिः
prājāpatyābhiḥ
|
| Dativo |
प्राजापत्यायै
prājāpatyāyai
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्याभ्यः
prājāpatyābhyaḥ
|
| Ablativo |
प्राजापत्यायाः
prājāpatyāyāḥ
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्याभ्यः
prājāpatyābhyaḥ
|
| Genitivo |
प्राजापत्यायाः
prājāpatyāyāḥ
|
प्राजापत्ययोः
prājāpatyayoḥ
|
प्राजापत्यानाम्
prājāpatyānām
|
| Locativo |
प्राजापत्यायाम्
prājāpatyāyām
|
प्राजापत्ययोः
prājāpatyayoḥ
|
प्राजापत्यासु
prājāpatyāsu
|