| Singular | Dual | Plural |
Nominativo |
अप्राग्र्या
aprāgryā
|
अप्राग्र्ये
aprāgrye
|
अप्राग्र्याः
aprāgryāḥ
|
Vocativo |
अप्राग्र्ये
aprāgrye
|
अप्राग्र्ये
aprāgrye
|
अप्राग्र्याः
aprāgryāḥ
|
Acusativo |
अप्राग्र्याम्
aprāgryām
|
अप्राग्र्ये
aprāgrye
|
अप्राग्र्याः
aprāgryāḥ
|
Instrumental |
अप्राग्र्यया
aprāgryayā
|
अप्राग्र्याभ्याम्
aprāgryābhyām
|
अप्राग्र्याभिः
aprāgryābhiḥ
|
Dativo |
अप्राग्र्यायै
aprāgryāyai
|
अप्राग्र्याभ्याम्
aprāgryābhyām
|
अप्राग्र्याभ्यः
aprāgryābhyaḥ
|
Ablativo |
अप्राग्र्यायाः
aprāgryāyāḥ
|
अप्राग्र्याभ्याम्
aprāgryābhyām
|
अप्राग्र्याभ्यः
aprāgryābhyaḥ
|
Genitivo |
अप्राग्र्यायाः
aprāgryāyāḥ
|
अप्राग्र्ययोः
aprāgryayoḥ
|
अप्राग्र्याणाम्
aprāgryāṇām
|
Locativo |
अप्राग्र्यायाम्
aprāgryāyām
|
अप्राग्र्ययोः
aprāgryayoḥ
|
अप्राग्र्यासु
aprāgryāsu
|