| Singular | Dual | Plural |
Nominativo |
प्राजापत्यका
prājāpatyakā
|
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकाः
prājāpatyakāḥ
|
Vocativo |
प्राजापत्यके
prājāpatyake
|
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकाः
prājāpatyakāḥ
|
Acusativo |
प्राजापत्यकाम्
prājāpatyakām
|
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकाः
prājāpatyakāḥ
|
Instrumental |
प्राजापत्यकया
prājāpatyakayā
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकाभिः
prājāpatyakābhiḥ
|
Dativo |
प्राजापत्यकायै
prājāpatyakāyai
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकाभ्यः
prājāpatyakābhyaḥ
|
Ablativo |
प्राजापत्यकायाः
prājāpatyakāyāḥ
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकाभ्यः
prājāpatyakābhyaḥ
|
Genitivo |
प्राजापत्यकायाः
prājāpatyakāyāḥ
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकानाम्
prājāpatyakānām
|
Locativo |
प्राजापत्यकायाम्
prājāpatyakāyām
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकासु
prājāpatyakāsu
|