Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राजावती prājāvatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo प्राजावती prājāvatī
प्राजावत्यौ prājāvatyau
प्राजावत्यः prājāvatyaḥ
Vocativo प्राजावति prājāvati
प्राजावत्यौ prājāvatyau
प्राजावत्यः prājāvatyaḥ
Acusativo प्राजावतीम् prājāvatīm
प्राजावत्यौ prājāvatyau
प्राजावतीः prājāvatīḥ
Instrumental प्राजावत्या prājāvatyā
प्राजावतीभ्याम् prājāvatībhyām
प्राजावतीभिः prājāvatībhiḥ
Dativo प्राजावत्यै prājāvatyai
प्राजावतीभ्याम् prājāvatībhyām
प्राजावतीभ्यः prājāvatībhyaḥ
Ablativo प्राजावत्याः prājāvatyāḥ
प्राजावतीभ्याम् prājāvatībhyām
प्राजावतीभ्यः prājāvatībhyaḥ
Genitivo प्राजावत्याः prājāvatyāḥ
प्राजावत्योः prājāvatyoḥ
प्राजावतीनाम् prājāvatīnām
Locativo प्राजावत्याम् prājāvatyām
प्राजावत्योः prājāvatyoḥ
प्राजावतीषु prājāvatīṣu