Sanskrit tools

Sanskrit declension


Declension of प्राजावती prājāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राजावती prājāvatī
प्राजावत्यौ prājāvatyau
प्राजावत्यः prājāvatyaḥ
Vocative प्राजावति prājāvati
प्राजावत्यौ prājāvatyau
प्राजावत्यः prājāvatyaḥ
Accusative प्राजावतीम् prājāvatīm
प्राजावत्यौ prājāvatyau
प्राजावतीः prājāvatīḥ
Instrumental प्राजावत्या prājāvatyā
प्राजावतीभ्याम् prājāvatībhyām
प्राजावतीभिः prājāvatībhiḥ
Dative प्राजावत्यै prājāvatyai
प्राजावतीभ्याम् prājāvatībhyām
प्राजावतीभ्यः prājāvatībhyaḥ
Ablative प्राजावत्याः prājāvatyāḥ
प्राजावतीभ्याम् prājāvatībhyām
प्राजावतीभ्यः prājāvatībhyaḥ
Genitive प्राजावत्याः prājāvatyāḥ
प्राजावत्योः prājāvatyoḥ
प्राजावतीनाम् prājāvatīnām
Locative प्राजावत्याम् prājāvatyām
प्राजावत्योः prājāvatyoḥ
प्राजावतीषु prājāvatīṣu