| Singular | Dual | Plural |
Nominative |
प्राजावती
prājāvatī
|
प्राजावत्यौ
prājāvatyau
|
प्राजावत्यः
prājāvatyaḥ
|
Vocative |
प्राजावति
prājāvati
|
प्राजावत्यौ
prājāvatyau
|
प्राजावत्यः
prājāvatyaḥ
|
Accusative |
प्राजावतीम्
prājāvatīm
|
प्राजावत्यौ
prājāvatyau
|
प्राजावतीः
prājāvatīḥ
|
Instrumental |
प्राजावत्या
prājāvatyā
|
प्राजावतीभ्याम्
prājāvatībhyām
|
प्राजावतीभिः
prājāvatībhiḥ
|
Dative |
प्राजावत्यै
prājāvatyai
|
प्राजावतीभ्याम्
prājāvatībhyām
|
प्राजावतीभ्यः
prājāvatībhyaḥ
|
Ablative |
प्राजावत्याः
prājāvatyāḥ
|
प्राजावतीभ्याम्
prājāvatībhyām
|
प्राजावतीभ्यः
prājāvatībhyaḥ
|
Genitive |
प्राजावत्याः
prājāvatyāḥ
|
प्राजावत्योः
prājāvatyoḥ
|
प्राजावतीनाम्
prājāvatīnām
|
Locative |
प्राजावत्याम्
prājāvatyām
|
प्राजावत्योः
prājāvatyoḥ
|
प्राजावतीषु
prājāvatīṣu
|