| Singular | Dual | Plural |
Nominativo |
प्राजेश्वरी
prājeśvarī
|
प्राजेश्वर्यौ
prājeśvaryau
|
प्राजेश्वर्यः
prājeśvaryaḥ
|
Vocativo |
प्राजेश्वरि
prājeśvari
|
प्राजेश्वर्यौ
prājeśvaryau
|
प्राजेश्वर्यः
prājeśvaryaḥ
|
Acusativo |
प्राजेश्वरीम्
prājeśvarīm
|
प्राजेश्वर्यौ
prājeśvaryau
|
प्राजेश्वरीः
prājeśvarīḥ
|
Instrumental |
प्राजेश्वर्या
prājeśvaryā
|
प्राजेश्वरीभ्याम्
prājeśvarībhyām
|
प्राजेश्वरीभिः
prājeśvarībhiḥ
|
Dativo |
प्राजेश्वर्यै
prājeśvaryai
|
प्राजेश्वरीभ्याम्
prājeśvarībhyām
|
प्राजेश्वरीभ्यः
prājeśvarībhyaḥ
|
Ablativo |
प्राजेश्वर्याः
prājeśvaryāḥ
|
प्राजेश्वरीभ्याम्
prājeśvarībhyām
|
प्राजेश्वरीभ्यः
prājeśvarībhyaḥ
|
Genitivo |
प्राजेश्वर्याः
prājeśvaryāḥ
|
प्राजेश्वर्योः
prājeśvaryoḥ
|
प्राजेश्वरीणाम्
prājeśvarīṇām
|
Locativo |
प्राजेश्वर्याम्
prājeśvaryām
|
प्राजेश्वर्योः
prājeśvaryoḥ
|
प्राजेश्वरीषु
prājeśvarīṣu
|