Sanskrit tools

Sanskrit declension


Declension of प्राजेश्वरी prājeśvarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राजेश्वरी prājeśvarī
प्राजेश्वर्यौ prājeśvaryau
प्राजेश्वर्यः prājeśvaryaḥ
Vocative प्राजेश्वरि prājeśvari
प्राजेश्वर्यौ prājeśvaryau
प्राजेश्वर्यः prājeśvaryaḥ
Accusative प्राजेश्वरीम् prājeśvarīm
प्राजेश्वर्यौ prājeśvaryau
प्राजेश्वरीः prājeśvarīḥ
Instrumental प्राजेश्वर्या prājeśvaryā
प्राजेश्वरीभ्याम् prājeśvarībhyām
प्राजेश्वरीभिः prājeśvarībhiḥ
Dative प्राजेश्वर्यै prājeśvaryai
प्राजेश्वरीभ्याम् prājeśvarībhyām
प्राजेश्वरीभ्यः prājeśvarībhyaḥ
Ablative प्राजेश्वर्याः prājeśvaryāḥ
प्राजेश्वरीभ्याम् prājeśvarībhyām
प्राजेश्वरीभ्यः prājeśvarībhyaḥ
Genitive प्राजेश्वर्याः prājeśvaryāḥ
प्राजेश्वर्योः prājeśvaryoḥ
प्राजेश्वरीणाम् prājeśvarīṇām
Locative प्राजेश्वर्याम् prājeśvaryām
प्राजेश्वर्योः prājeśvaryoḥ
प्राजेश्वरीषु prājeśvarīṣu