| Singular | Dual | Plural |
Nominativo |
प्राज्यविक्रमः
prājyavikramaḥ
|
प्राज्यविक्रमौ
prājyavikramau
|
प्राज्यविक्रमाः
prājyavikramāḥ
|
Vocativo |
प्राज्यविक्रम
prājyavikrama
|
प्राज्यविक्रमौ
prājyavikramau
|
प्राज्यविक्रमाः
prājyavikramāḥ
|
Acusativo |
प्राज्यविक्रमम्
prājyavikramam
|
प्राज्यविक्रमौ
prājyavikramau
|
प्राज्यविक्रमान्
prājyavikramān
|
Instrumental |
प्राज्यविक्रमेण
prājyavikrameṇa
|
प्राज्यविक्रमाभ्याम्
prājyavikramābhyām
|
प्राज्यविक्रमैः
prājyavikramaiḥ
|
Dativo |
प्राज्यविक्रमाय
prājyavikramāya
|
प्राज्यविक्रमाभ्याम्
prājyavikramābhyām
|
प्राज्यविक्रमेभ्यः
prājyavikramebhyaḥ
|
Ablativo |
प्राज्यविक्रमात्
prājyavikramāt
|
प्राज्यविक्रमाभ्याम्
prājyavikramābhyām
|
प्राज्यविक्रमेभ्यः
prājyavikramebhyaḥ
|
Genitivo |
प्राज्यविक्रमस्य
prājyavikramasya
|
प्राज्यविक्रमयोः
prājyavikramayoḥ
|
प्राज्यविक्रमाणाम्
prājyavikramāṇām
|
Locativo |
प्राज्यविक्रमे
prājyavikrame
|
प्राज्यविक्रमयोः
prājyavikramayoḥ
|
प्राज्यविक्रमेषु
prājyavikrameṣu
|