Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राज्यविक्रम prājyavikrama, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यविक्रमम् prājyavikramam
प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमाणि prājyavikramāṇi
Vocativo प्राज्यविक्रम prājyavikrama
प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमाणि prājyavikramāṇi
Acusativo प्राज्यविक्रमम् prājyavikramam
प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमाणि prājyavikramāṇi
Instrumental प्राज्यविक्रमेण prājyavikrameṇa
प्राज्यविक्रमाभ्याम् prājyavikramābhyām
प्राज्यविक्रमैः prājyavikramaiḥ
Dativo प्राज्यविक्रमाय prājyavikramāya
प्राज्यविक्रमाभ्याम् prājyavikramābhyām
प्राज्यविक्रमेभ्यः prājyavikramebhyaḥ
Ablativo प्राज्यविक्रमात् prājyavikramāt
प्राज्यविक्रमाभ्याम् prājyavikramābhyām
प्राज्यविक्रमेभ्यः prājyavikramebhyaḥ
Genitivo प्राज्यविक्रमस्य prājyavikramasya
प्राज्यविक्रमयोः prājyavikramayoḥ
प्राज्यविक्रमाणाम् prājyavikramāṇām
Locativo प्राज्यविक्रमे prājyavikrame
प्राज्यविक्रमयोः prājyavikramayoḥ
प्राज्यविक्रमेषु prājyavikrameṣu