Singular | Dual | Plural | |
Nominativo |
प्राज्यवृष्टिः
prājyavṛṣṭiḥ |
प्राज्यवृष्टी
prājyavṛṣṭī |
प्राज्यवृष्टयः
prājyavṛṣṭayaḥ |
Vocativo |
प्राज्यवृष्टे
prājyavṛṣṭe |
प्राज्यवृष्टी
prājyavṛṣṭī |
प्राज्यवृष्टयः
prājyavṛṣṭayaḥ |
Acusativo |
प्राज्यवृष्टिम्
prājyavṛṣṭim |
प्राज्यवृष्टी
prājyavṛṣṭī |
प्राज्यवृष्टीः
prājyavṛṣṭīḥ |
Instrumental |
प्राज्यवृष्ट्या
prājyavṛṣṭyā |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभिः
prājyavṛṣṭibhiḥ |
Dativo |
प्राज्यवृष्टये
prājyavṛṣṭaye प्राज्यवृष्ट्यै prājyavṛṣṭyai |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ |
Ablativo |
प्राज्यवृष्टेः
prājyavṛṣṭeḥ प्राज्यवृष्ट्याः prājyavṛṣṭyāḥ |
प्राज्यवृष्टिभ्याम्
prājyavṛṣṭibhyām |
प्राज्यवृष्टिभ्यः
prājyavṛṣṭibhyaḥ |
Genitivo |
प्राज्यवृष्टेः
prājyavṛṣṭeḥ प्राज्यवृष्ट्याः prājyavṛṣṭyāḥ |
प्राज्यवृष्ट्योः
prājyavṛṣṭyoḥ |
प्राज्यवृष्टीनाम्
prājyavṛṣṭīnām |
Locativo |
प्राज्यवृष्टौ
prājyavṛṣṭau प्राज्यवृष्ट्याम् prājyavṛṣṭyām |
प्राज्यवृष्ट्योः
prājyavṛṣṭyoḥ |
प्राज्यवृष्टिषु
prājyavṛṣṭiṣu |