Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राज्यवृष्टि prājyavṛṣṭi, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यवृष्टिः prājyavṛṣṭiḥ
प्राज्यवृष्टी prājyavṛṣṭī
प्राज्यवृष्टयः prājyavṛṣṭayaḥ
Vocativo प्राज्यवृष्टे prājyavṛṣṭe
प्राज्यवृष्टी prājyavṛṣṭī
प्राज्यवृष्टयः prājyavṛṣṭayaḥ
Acusativo प्राज्यवृष्टिम् prājyavṛṣṭim
प्राज्यवृष्टी prājyavṛṣṭī
प्राज्यवृष्टीः prājyavṛṣṭīḥ
Instrumental प्राज्यवृष्ट्या prājyavṛṣṭyā
प्राज्यवृष्टिभ्याम् prājyavṛṣṭibhyām
प्राज्यवृष्टिभिः prājyavṛṣṭibhiḥ
Dativo प्राज्यवृष्टये prājyavṛṣṭaye
प्राज्यवृष्ट्यै prājyavṛṣṭyai
प्राज्यवृष्टिभ्याम् prājyavṛṣṭibhyām
प्राज्यवृष्टिभ्यः prājyavṛṣṭibhyaḥ
Ablativo प्राज्यवृष्टेः prājyavṛṣṭeḥ
प्राज्यवृष्ट्याः prājyavṛṣṭyāḥ
प्राज्यवृष्टिभ्याम् prājyavṛṣṭibhyām
प्राज्यवृष्टिभ्यः prājyavṛṣṭibhyaḥ
Genitivo प्राज्यवृष्टेः prājyavṛṣṭeḥ
प्राज्यवृष्ट्याः prājyavṛṣṭyāḥ
प्राज्यवृष्ट्योः prājyavṛṣṭyoḥ
प्राज्यवृष्टीनाम् prājyavṛṣṭīnām
Locativo प्राज्यवृष्टौ prājyavṛṣṭau
प्राज्यवृष्ट्याम् prājyavṛṣṭyām
प्राज्यवृष्ट्योः prājyavṛṣṭyoḥ
प्राज्यवृष्टिषु prājyavṛṣṭiṣu