| Singular | Dual | Plural |
Nominativo |
अप्राप्यकारिणी
aprāpyakāriṇī
|
अप्राप्यकारिण्यौ
aprāpyakāriṇyau
|
अप्राप्यकारिण्यः
aprāpyakāriṇyaḥ
|
Vocativo |
अप्राप्यकारिणि
aprāpyakāriṇi
|
अप्राप्यकारिण्यौ
aprāpyakāriṇyau
|
अप्राप्यकारिण्यः
aprāpyakāriṇyaḥ
|
Acusativo |
अप्राप्यकारिणीम्
aprāpyakāriṇīm
|
अप्राप्यकारिण्यौ
aprāpyakāriṇyau
|
अप्राप्यकारिणीः
aprāpyakāriṇīḥ
|
Instrumental |
अप्राप्यकारिण्या
aprāpyakāriṇyā
|
अप्राप्यकारिणीभ्याम्
aprāpyakāriṇībhyām
|
अप्राप्यकारिणीभिः
aprāpyakāriṇībhiḥ
|
Dativo |
अप्राप्यकारिण्यै
aprāpyakāriṇyai
|
अप्राप्यकारिणीभ्याम्
aprāpyakāriṇībhyām
|
अप्राप्यकारिणीभ्यः
aprāpyakāriṇībhyaḥ
|
Ablativo |
अप्राप्यकारिण्याः
aprāpyakāriṇyāḥ
|
अप्राप्यकारिणीभ्याम्
aprāpyakāriṇībhyām
|
अप्राप्यकारिणीभ्यः
aprāpyakāriṇībhyaḥ
|
Genitivo |
अप्राप्यकारिण्याः
aprāpyakāriṇyāḥ
|
अप्राप्यकारिण्योः
aprāpyakāriṇyoḥ
|
अप्राप्यकारिणीनाम्
aprāpyakāriṇīnām
|
Locativo |
अप्राप्यकारिण्याम्
aprāpyakāriṇyām
|
अप्राप्यकारिण्योः
aprāpyakāriṇyoḥ
|
अप्राप्यकारिणीषु
aprāpyakāriṇīṣu
|