Sanskrit tools

Sanskrit declension


Declension of अप्राप्यकारिणी aprāpyakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अप्राप्यकारिणी aprāpyakāriṇī
अप्राप्यकारिण्यौ aprāpyakāriṇyau
अप्राप्यकारिण्यः aprāpyakāriṇyaḥ
Vocative अप्राप्यकारिणि aprāpyakāriṇi
अप्राप्यकारिण्यौ aprāpyakāriṇyau
अप्राप्यकारिण्यः aprāpyakāriṇyaḥ
Accusative अप्राप्यकारिणीम् aprāpyakāriṇīm
अप्राप्यकारिण्यौ aprāpyakāriṇyau
अप्राप्यकारिणीः aprāpyakāriṇīḥ
Instrumental अप्राप्यकारिण्या aprāpyakāriṇyā
अप्राप्यकारिणीभ्याम् aprāpyakāriṇībhyām
अप्राप्यकारिणीभिः aprāpyakāriṇībhiḥ
Dative अप्राप्यकारिण्यै aprāpyakāriṇyai
अप्राप्यकारिणीभ्याम् aprāpyakāriṇībhyām
अप्राप्यकारिणीभ्यः aprāpyakāriṇībhyaḥ
Ablative अप्राप्यकारिण्याः aprāpyakāriṇyāḥ
अप्राप्यकारिणीभ्याम् aprāpyakāriṇībhyām
अप्राप्यकारिणीभ्यः aprāpyakāriṇībhyaḥ
Genitive अप्राप्यकारिण्याः aprāpyakāriṇyāḥ
अप्राप्यकारिण्योः aprāpyakāriṇyoḥ
अप्राप्यकारिणीनाम् aprāpyakāriṇīnām
Locative अप्राप्यकारिण्याम् aprāpyakāriṇyām
अप्राप्यकारिण्योः aprāpyakāriṇyoḥ
अप्राप्यकारिणीषु aprāpyakāriṇīṣu