| Singular | Dual | Plural |
Nominative |
अप्राप्यकारिणी
aprāpyakāriṇī
|
अप्राप्यकारिण्यौ
aprāpyakāriṇyau
|
अप्राप्यकारिण्यः
aprāpyakāriṇyaḥ
|
Vocative |
अप्राप्यकारिणि
aprāpyakāriṇi
|
अप्राप्यकारिण्यौ
aprāpyakāriṇyau
|
अप्राप्यकारिण्यः
aprāpyakāriṇyaḥ
|
Accusative |
अप्राप्यकारिणीम्
aprāpyakāriṇīm
|
अप्राप्यकारिण्यौ
aprāpyakāriṇyau
|
अप्राप्यकारिणीः
aprāpyakāriṇīḥ
|
Instrumental |
अप्राप्यकारिण्या
aprāpyakāriṇyā
|
अप्राप्यकारिणीभ्याम्
aprāpyakāriṇībhyām
|
अप्राप्यकारिणीभिः
aprāpyakāriṇībhiḥ
|
Dative |
अप्राप्यकारिण्यै
aprāpyakāriṇyai
|
अप्राप्यकारिणीभ्याम्
aprāpyakāriṇībhyām
|
अप्राप्यकारिणीभ्यः
aprāpyakāriṇībhyaḥ
|
Ablative |
अप्राप्यकारिण्याः
aprāpyakāriṇyāḥ
|
अप्राप्यकारिणीभ्याम्
aprāpyakāriṇībhyām
|
अप्राप्यकारिणीभ्यः
aprāpyakāriṇībhyaḥ
|
Genitive |
अप्राप्यकारिण्याः
aprāpyakāriṇyāḥ
|
अप्राप्यकारिण्योः
aprāpyakāriṇyoḥ
|
अप्राप्यकारिणीनाम्
aprāpyakāriṇīnām
|
Locative |
अप्राप्यकारिण्याम्
aprāpyakāriṇyām
|
अप्राप्यकारिण्योः
aprāpyakāriṇyoḥ
|
अप्राप्यकारिणीषु
aprāpyakāriṇīṣu
|