| Singular | Dual | Plural |
Nominativo |
अप्राशित्रिया
aprāśitriyā
|
अप्राशित्रिये
aprāśitriye
|
अप्राशित्रियाः
aprāśitriyāḥ
|
Vocativo |
अप्राशित्रिये
aprāśitriye
|
अप्राशित्रिये
aprāśitriye
|
अप्राशित्रियाः
aprāśitriyāḥ
|
Acusativo |
अप्राशित्रियाम्
aprāśitriyām
|
अप्राशित्रिये
aprāśitriye
|
अप्राशित्रियाः
aprāśitriyāḥ
|
Instrumental |
अप्राशित्रियया
aprāśitriyayā
|
अप्राशित्रियाभ्याम्
aprāśitriyābhyām
|
अप्राशित्रियाभिः
aprāśitriyābhiḥ
|
Dativo |
अप्राशित्रियायै
aprāśitriyāyai
|
अप्राशित्रियाभ्याम्
aprāśitriyābhyām
|
अप्राशित्रियाभ्यः
aprāśitriyābhyaḥ
|
Ablativo |
अप्राशित्रियायाः
aprāśitriyāyāḥ
|
अप्राशित्रियाभ्याम्
aprāśitriyābhyām
|
अप्राशित्रियाभ्यः
aprāśitriyābhyaḥ
|
Genitivo |
अप्राशित्रियायाः
aprāśitriyāyāḥ
|
अप्राशित्रिययोः
aprāśitriyayoḥ
|
अप्राशित्रियाणाम्
aprāśitriyāṇām
|
Locativo |
अप्राशित्रियायाम्
aprāśitriyāyām
|
अप्राशित्रिययोः
aprāśitriyayoḥ
|
अप्राशित्रियासु
aprāśitriyāsu
|