| Singular | Dual | Plural |
Nominativo |
प्राणाबाधः
prāṇābādhaḥ
|
प्राणाबाधौ
prāṇābādhau
|
प्राणाबाधाः
prāṇābādhāḥ
|
Vocativo |
प्राणाबाध
prāṇābādha
|
प्राणाबाधौ
prāṇābādhau
|
प्राणाबाधाः
prāṇābādhāḥ
|
Acusativo |
प्राणाबाधम्
prāṇābādham
|
प्राणाबाधौ
prāṇābādhau
|
प्राणाबाधान्
prāṇābādhān
|
Instrumental |
प्राणाबाधेन
prāṇābādhena
|
प्राणाबाधाभ्याम्
prāṇābādhābhyām
|
प्राणाबाधैः
prāṇābādhaiḥ
|
Dativo |
प्राणाबाधाय
prāṇābādhāya
|
प्राणाबाधाभ्याम्
prāṇābādhābhyām
|
प्राणाबाधेभ्यः
prāṇābādhebhyaḥ
|
Ablativo |
प्राणाबाधात्
prāṇābādhāt
|
प्राणाबाधाभ्याम्
prāṇābādhābhyām
|
प्राणाबाधेभ्यः
prāṇābādhebhyaḥ
|
Genitivo |
प्राणाबाधस्य
prāṇābādhasya
|
प्राणाबाधयोः
prāṇābādhayoḥ
|
प्राणाबाधानाम्
prāṇābādhānām
|
Locativo |
प्राणाबाधे
prāṇābādhe
|
प्राणाबाधयोः
prāṇābādhayoḥ
|
प्राणाबाधेषु
prāṇābādheṣu
|