| Singular | Dual | Plural |
Nominativo |
प्राणाभिसरः
prāṇābhisaraḥ
|
प्राणाभिसरौ
prāṇābhisarau
|
प्राणाभिसराः
prāṇābhisarāḥ
|
Vocativo |
प्राणाभिसर
prāṇābhisara
|
प्राणाभिसरौ
prāṇābhisarau
|
प्राणाभिसराः
prāṇābhisarāḥ
|
Acusativo |
प्राणाभिसरम्
prāṇābhisaram
|
प्राणाभिसरौ
prāṇābhisarau
|
प्राणाभिसरान्
prāṇābhisarān
|
Instrumental |
प्राणाभिसरेण
prāṇābhisareṇa
|
प्राणाभिसराभ्याम्
prāṇābhisarābhyām
|
प्राणाभिसरैः
prāṇābhisaraiḥ
|
Dativo |
प्राणाभिसराय
prāṇābhisarāya
|
प्राणाभिसराभ्याम्
prāṇābhisarābhyām
|
प्राणाभिसरेभ्यः
prāṇābhisarebhyaḥ
|
Ablativo |
प्राणाभिसरात्
prāṇābhisarāt
|
प्राणाभिसराभ्याम्
prāṇābhisarābhyām
|
प्राणाभिसरेभ्यः
prāṇābhisarebhyaḥ
|
Genitivo |
प्राणाभिसरस्य
prāṇābhisarasya
|
प्राणाभिसरयोः
prāṇābhisarayoḥ
|
प्राणाभिसराणाम्
prāṇābhisarāṇām
|
Locativo |
प्राणाभिसरे
prāṇābhisare
|
प्राणाभिसरयोः
prāṇābhisarayoḥ
|
प्राणाभिसरेषु
prāṇābhisareṣu
|