| Singular | Dual | Plural |
Nominativo |
प्राणावरोधः
prāṇāvarodhaḥ
|
प्राणावरोधौ
prāṇāvarodhau
|
प्राणावरोधाः
prāṇāvarodhāḥ
|
Vocativo |
प्राणावरोध
prāṇāvarodha
|
प्राणावरोधौ
prāṇāvarodhau
|
प्राणावरोधाः
prāṇāvarodhāḥ
|
Acusativo |
प्राणावरोधम्
prāṇāvarodham
|
प्राणावरोधौ
prāṇāvarodhau
|
प्राणावरोधान्
prāṇāvarodhān
|
Instrumental |
प्राणावरोधेन
prāṇāvarodhena
|
प्राणावरोधाभ्याम्
prāṇāvarodhābhyām
|
प्राणावरोधैः
prāṇāvarodhaiḥ
|
Dativo |
प्राणावरोधाय
prāṇāvarodhāya
|
प्राणावरोधाभ्याम्
prāṇāvarodhābhyām
|
प्राणावरोधेभ्यः
prāṇāvarodhebhyaḥ
|
Ablativo |
प्राणावरोधात्
prāṇāvarodhāt
|
प्राणावरोधाभ्याम्
prāṇāvarodhābhyām
|
प्राणावरोधेभ्यः
prāṇāvarodhebhyaḥ
|
Genitivo |
प्राणावरोधस्य
prāṇāvarodhasya
|
प्राणावरोधयोः
prāṇāvarodhayoḥ
|
प्राणावरोधानाम्
prāṇāvarodhānām
|
Locativo |
प्राणावरोधे
prāṇāvarodhe
|
प्राणावरोधयोः
prāṇāvarodhayoḥ
|
प्राणावरोधेषु
prāṇāvarodheṣu
|