Singular | Dual | Plural | |
Nominativo |
प्राणाहुतिः
prāṇāhutiḥ |
प्राणाहुती
prāṇāhutī |
प्राणाहुतयः
prāṇāhutayaḥ |
Vocativo |
प्राणाहुते
prāṇāhute |
प्राणाहुती
prāṇāhutī |
प्राणाहुतयः
prāṇāhutayaḥ |
Acusativo |
प्राणाहुतिम्
prāṇāhutim |
प्राणाहुती
prāṇāhutī |
प्राणाहुतीः
prāṇāhutīḥ |
Instrumental |
प्राणाहुत्या
prāṇāhutyā |
प्राणाहुतिभ्याम्
prāṇāhutibhyām |
प्राणाहुतिभिः
prāṇāhutibhiḥ |
Dativo |
प्राणाहुतये
prāṇāhutaye प्राणाहुत्यै prāṇāhutyai |
प्राणाहुतिभ्याम्
prāṇāhutibhyām |
प्राणाहुतिभ्यः
prāṇāhutibhyaḥ |
Ablativo |
प्राणाहुतेः
prāṇāhuteḥ प्राणाहुत्याः prāṇāhutyāḥ |
प्राणाहुतिभ्याम्
prāṇāhutibhyām |
प्राणाहुतिभ्यः
prāṇāhutibhyaḥ |
Genitivo |
प्राणाहुतेः
prāṇāhuteḥ प्राणाहुत्याः prāṇāhutyāḥ |
प्राणाहुत्योः
prāṇāhutyoḥ |
प्राणाहुतीनाम्
prāṇāhutīnām |
Locativo |
प्राणाहुतौ
prāṇāhutau प्राणाहुत्याम् prāṇāhutyām |
प्राणाहुत्योः
prāṇāhutyoḥ |
प्राणाहुतिषु
prāṇāhutiṣu |