| Singular | Dual | Plural |
Nominativo |
प्राणोत्सर्गः
prāṇotsargaḥ
|
प्राणोत्सर्गौ
prāṇotsargau
|
प्राणोत्सर्गाः
prāṇotsargāḥ
|
Vocativo |
प्राणोत्सर्ग
prāṇotsarga
|
प्राणोत्सर्गौ
prāṇotsargau
|
प्राणोत्सर्गाः
prāṇotsargāḥ
|
Acusativo |
प्राणोत्सर्गम्
prāṇotsargam
|
प्राणोत्सर्गौ
prāṇotsargau
|
प्राणोत्सर्गान्
prāṇotsargān
|
Instrumental |
प्राणोत्सर्गेण
prāṇotsargeṇa
|
प्राणोत्सर्गाभ्याम्
prāṇotsargābhyām
|
प्राणोत्सर्गैः
prāṇotsargaiḥ
|
Dativo |
प्राणोत्सर्गाय
prāṇotsargāya
|
प्राणोत्सर्गाभ्याम्
prāṇotsargābhyām
|
प्राणोत्सर्गेभ्यः
prāṇotsargebhyaḥ
|
Ablativo |
प्राणोत्सर्गात्
prāṇotsargāt
|
प्राणोत्सर्गाभ्याम्
prāṇotsargābhyām
|
प्राणोत्सर्गेभ्यः
prāṇotsargebhyaḥ
|
Genitivo |
प्राणोत्सर्गस्य
prāṇotsargasya
|
प्राणोत्सर्गयोः
prāṇotsargayoḥ
|
प्राणोत्सर्गाणाम्
prāṇotsargāṇām
|
Locativo |
प्राणोत्सर्गे
prāṇotsarge
|
प्राणोत्सर्गयोः
prāṇotsargayoḥ
|
प्राणोत्सर्गेषु
prāṇotsargeṣu
|