| Singular | Dual | Plural |
Nominativo |
प्रानोपस्पर्शनम्
prānopasparśanam
|
प्रानोपस्पर्शने
prānopasparśane
|
प्रानोपस्पर्शनानि
prānopasparśanāni
|
Vocativo |
प्रानोपस्पर्शन
prānopasparśana
|
प्रानोपस्पर्शने
prānopasparśane
|
प्रानोपस्पर्शनानि
prānopasparśanāni
|
Acusativo |
प्रानोपस्पर्शनम्
prānopasparśanam
|
प्रानोपस्पर्शने
prānopasparśane
|
प्रानोपस्पर्शनानि
prānopasparśanāni
|
Instrumental |
प्रानोपस्पर्शनेन
prānopasparśanena
|
प्रानोपस्पर्शनाभ्याम्
prānopasparśanābhyām
|
प्रानोपस्पर्शनैः
prānopasparśanaiḥ
|
Dativo |
प्रानोपस्पर्शनाय
prānopasparśanāya
|
प्रानोपस्पर्शनाभ्याम्
prānopasparśanābhyām
|
प्रानोपस्पर्शनेभ्यः
prānopasparśanebhyaḥ
|
Ablativo |
प्रानोपस्पर्शनात्
prānopasparśanāt
|
प्रानोपस्पर्शनाभ्याम्
prānopasparśanābhyām
|
प्रानोपस्पर्शनेभ्यः
prānopasparśanebhyaḥ
|
Genitivo |
प्रानोपस्पर्शनस्य
prānopasparśanasya
|
प्रानोपस्पर्शनयोः
prānopasparśanayoḥ
|
प्रानोपस्पर्शनानाम्
prānopasparśanānām
|
Locativo |
प्रानोपस्पर्शने
prānopasparśane
|
प्रानोपस्पर्शनयोः
prānopasparśanayoḥ
|
प्रानोपस्पर्शनेषु
prānopasparśaneṣu
|