| Singular | Dual | Plural |
Nominativo |
प्राणिपीडा
prāṇipīḍā
|
प्राणिपीडे
prāṇipīḍe
|
प्राणिपीडाः
prāṇipīḍāḥ
|
Vocativo |
प्राणिपीडे
prāṇipīḍe
|
प्राणिपीडे
prāṇipīḍe
|
प्राणिपीडाः
prāṇipīḍāḥ
|
Acusativo |
प्राणिपीडाम्
prāṇipīḍām
|
प्राणिपीडे
prāṇipīḍe
|
प्राणिपीडाः
prāṇipīḍāḥ
|
Instrumental |
प्राणिपीडया
prāṇipīḍayā
|
प्राणिपीडाभ्याम्
prāṇipīḍābhyām
|
प्राणिपीडाभिः
prāṇipīḍābhiḥ
|
Dativo |
प्राणिपीडायै
prāṇipīḍāyai
|
प्राणिपीडाभ्याम्
prāṇipīḍābhyām
|
प्राणिपीडाभ्यः
prāṇipīḍābhyaḥ
|
Ablativo |
प्राणिपीडायाः
prāṇipīḍāyāḥ
|
प्राणिपीडाभ्याम्
prāṇipīḍābhyām
|
प्राणिपीडाभ्यः
prāṇipīḍābhyaḥ
|
Genitivo |
प्राणिपीडायाः
prāṇipīḍāyāḥ
|
प्राणिपीडयोः
prāṇipīḍayoḥ
|
प्राणिपीडानाम्
prāṇipīḍānām
|
Locativo |
प्राणिपीडायाम्
prāṇipīḍāyām
|
प्राणिपीडयोः
prāṇipīḍayoḥ
|
प्राणिपीडासु
prāṇipīḍāsu
|