| Singular | Dual | Plural |
Nominativo |
प्राणियोधनम्
prāṇiyodhanam
|
प्राणियोधने
prāṇiyodhane
|
प्राणियोधनानि
prāṇiyodhanāni
|
Vocativo |
प्राणियोधन
prāṇiyodhana
|
प्राणियोधने
prāṇiyodhane
|
प्राणियोधनानि
prāṇiyodhanāni
|
Acusativo |
प्राणियोधनम्
prāṇiyodhanam
|
प्राणियोधने
prāṇiyodhane
|
प्राणियोधनानि
prāṇiyodhanāni
|
Instrumental |
प्राणियोधनेन
prāṇiyodhanena
|
प्राणियोधनाभ्याम्
prāṇiyodhanābhyām
|
प्राणियोधनैः
prāṇiyodhanaiḥ
|
Dativo |
प्राणियोधनाय
prāṇiyodhanāya
|
प्राणियोधनाभ्याम्
prāṇiyodhanābhyām
|
प्राणियोधनेभ्यः
prāṇiyodhanebhyaḥ
|
Ablativo |
प्राणियोधनात्
prāṇiyodhanāt
|
प्राणियोधनाभ्याम्
prāṇiyodhanābhyām
|
प्राणियोधनेभ्यः
prāṇiyodhanebhyaḥ
|
Genitivo |
प्राणियोधनस्य
prāṇiyodhanasya
|
प्राणियोधनयोः
prāṇiyodhanayoḥ
|
प्राणियोधनानाम्
prāṇiyodhanānām
|
Locativo |
प्राणियोधने
prāṇiyodhane
|
प्राणियोधनयोः
prāṇiyodhanayoḥ
|
प्राणियोधनेषु
prāṇiyodhaneṣu
|