Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राणिहित prāṇihita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राणिहितः prāṇihitaḥ
प्राणिहितौ prāṇihitau
प्राणिहिताः prāṇihitāḥ
Vocativo प्राणिहित prāṇihita
प्राणिहितौ prāṇihitau
प्राणिहिताः prāṇihitāḥ
Acusativo प्राणिहितम् prāṇihitam
प्राणिहितौ prāṇihitau
प्राणिहितान् prāṇihitān
Instrumental प्राणिहितेन prāṇihitena
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहितैः prāṇihitaiḥ
Dativo प्राणिहिताय prāṇihitāya
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहितेभ्यः prāṇihitebhyaḥ
Ablativo प्राणिहितात् prāṇihitāt
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहितेभ्यः prāṇihitebhyaḥ
Genitivo प्राणिहितस्य prāṇihitasya
प्राणिहितयोः prāṇihitayoḥ
प्राणिहितानाम् prāṇihitānām
Locativo प्राणिहिते prāṇihite
प्राणिहितयोः prāṇihitayoḥ
प्राणिहितेषु prāṇihiteṣu