| Singular | Dual | Plural |
Nominativo |
प्रातरपवर्गः
prātarapavargaḥ
|
प्रातरपवर्गौ
prātarapavargau
|
प्रातरपवर्गाः
prātarapavargāḥ
|
Vocativo |
प्रातरपवर्ग
prātarapavarga
|
प्रातरपवर्गौ
prātarapavargau
|
प्रातरपवर्गाः
prātarapavargāḥ
|
Acusativo |
प्रातरपवर्गम्
prātarapavargam
|
प्रातरपवर्गौ
prātarapavargau
|
प्रातरपवर्गान्
prātarapavargān
|
Instrumental |
प्रातरपवर्गेण
prātarapavargeṇa
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गैः
prātarapavargaiḥ
|
Dativo |
प्रातरपवर्गाय
prātarapavargāya
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गेभ्यः
prātarapavargebhyaḥ
|
Ablativo |
प्रातरपवर्गात्
prātarapavargāt
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गेभ्यः
prātarapavargebhyaḥ
|
Genitivo |
प्रातरपवर्गस्य
prātarapavargasya
|
प्रातरपवर्गयोः
prātarapavargayoḥ
|
प्रातरपवर्गाणाम्
prātarapavargāṇām
|
Locativo |
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गयोः
prātarapavargayoḥ
|
प्रातरपवर्गेषु
prātarapavargeṣu
|