| Singular | Dual | Plural |
Nominativo |
प्रातर्गेयः
prātargeyaḥ
|
प्रातर्गेयौ
prātargeyau
|
प्रातर्गेयाः
prātargeyāḥ
|
Vocativo |
प्रातर्गेय
prātargeya
|
प्रातर्गेयौ
prātargeyau
|
प्रातर्गेयाः
prātargeyāḥ
|
Acusativo |
प्रातर्गेयम्
prātargeyam
|
प्रातर्गेयौ
prātargeyau
|
प्रातर्गेयान्
prātargeyān
|
Instrumental |
प्रातर्गेयेण
prātargeyeṇa
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयैः
prātargeyaiḥ
|
Dativo |
प्रातर्गेयाय
prātargeyāya
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयेभ्यः
prātargeyebhyaḥ
|
Ablativo |
प्रातर्गेयात्
prātargeyāt
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयेभ्यः
prātargeyebhyaḥ
|
Genitivo |
प्रातर्गेयस्य
prātargeyasya
|
प्रातर्गेययोः
prātargeyayoḥ
|
प्रातर्गेयाणाम्
prātargeyāṇām
|
Locativo |
प्रातर्गेये
prātargeye
|
प्रातर्गेययोः
prātargeyayoḥ
|
प्रातर्गेयेषु
prātargeyeṣu
|