| Singular | Dual | Plural |
Nominativo |
प्रातर्गेया
prātargeyā
|
प्रातर्गेये
prātargeye
|
प्रातर्गेयाः
prātargeyāḥ
|
Vocativo |
प्रातर्गेये
prātargeye
|
प्रातर्गेये
prātargeye
|
प्रातर्गेयाः
prātargeyāḥ
|
Acusativo |
प्रातर्गेयाम्
prātargeyām
|
प्रातर्गेये
prātargeye
|
प्रातर्गेयाः
prātargeyāḥ
|
Instrumental |
प्रातर्गेयया
prātargeyayā
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयाभिः
prātargeyābhiḥ
|
Dativo |
प्रातर्गेयायै
prātargeyāyai
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयाभ्यः
prātargeyābhyaḥ
|
Ablativo |
प्रातर्गेयायाः
prātargeyāyāḥ
|
प्रातर्गेयाभ्याम्
prātargeyābhyām
|
प्रातर्गेयाभ्यः
prātargeyābhyaḥ
|
Genitivo |
प्रातर्गेयायाः
prātargeyāyāḥ
|
प्रातर्गेययोः
prātargeyayoḥ
|
प्रातर्गेयाणाम्
prātargeyāṇām
|
Locativo |
प्रातर्गेयायाम्
prātargeyāyām
|
प्रातर्गेययोः
prātargeyayoḥ
|
प्रातर्गेयासु
prātargeyāsu
|